27 de abril de 2006

Rig Veda I: libro I, himnos I a V (en inglés)

The Rig Veda
Ralph T.H. Griffith, Translator
LIBRO I HIMNOS I A V


This is an experimental Sanskrit version of the Rig Veda; each verse occupies a separate file and is encoded in UTF-8 Unicode Devanagari and standard romanization. This version is derived from an ITRANS transcription which has been published at several different locations on the Internet. This version has some minor defects originating in the source files, which we hope to fix at some point. These files were posted in June 2004, and have not as of yet been vetted by any Sanskrit scholars. We welcome feedback about these files, see the site contact page. Also refer to the notes on the ITRANS source.
IMPORTANT NOTE: To view the Sanskrit and Romanization of the Rig Veda, you need to set up your browser to view Unicode content. If you don't do this, you will see lots of boxes or question marks on these pages. This is not a problem with the site, it is a problem with your browser. For step by step instructions on how to set up your browser to view these pages properly, read the Unicode page.

Book I
Hymn 1

अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम होतारं रत्नधातमम अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत स देवानेह वक्षति अग्निना रयिमश्नवत पोषमेव दिवे-दिवे यशसं वीरवत्तमम अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि स इद्देवेषु गछति अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः देवो देवेभिरा गमत यदङग दाशुषे तवमग्ने भद्रं करिष्यसि तवेत तत सत्यमङगिरः उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम नमो भरन्त एमसि राजन्तमध्वराणां गोपां रतस्य दीदिविम वर्धमानंस्वे दमे स नः पितेव सूनवे.अग्ने सूपायनो भव सचस्वा नः सवस्तये
aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam hotāraṃ ratnadhātamam aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta sa devāneha vakṣati aghninā rayimaśnavat poṣameva dive-dive yaśasaṃ vīravattamam aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi sa iddeveṣu ghachati aghnirhotā kavikratuḥ satyaścitraśravastamaḥ devo devebhirā ghamat yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi tavet tat satyamaṅghiraḥ upa tvāghne dive-dive doṣāvastardhiyā vayam namo bharanta emasi rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim vardhamānaṃsve dame sa naḥ piteva sūnave.aghne sūpāyano bhava sacasvā naḥ svastaye

HYMN I
Agni

1 I Laud Agni, the chosen Priest, God, minister of sacrifice,The hotar, lavishest of wealth.2 Worthy is Agni to be praised by living as by ancient seers.He shall bring. hitherward the Gods.3 Through Agni man obtaineth wealth, yea, plenty waxing day by day,Most rich in heroes, glorious.4 Agni, the perfect sacrifice which thou encompassest aboutVerily goeth to the Gods.5 May Agni, sapient-minded Priest, truthful, most gloriously great,The God, come hither with the Gods.6 Whatever blessing, Agni, thou wilt grant unto thy worshipper,That, Angiras, is indeed thy truth.7 To thee, dispeller of the night, O Agni, day by day with prayerBringing thee reverence, we come8 Ruler of sacrifices, guard of Law eternal, radiant One,Increasing in thine own abode.9 Be to us easy of approach, even as a father to his son:Agni, be with us for our weal.

Hymn 2

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः तेषां पाहि शरुधी हवम वाय उक्थेभिर्जरन्ते तवामछा जरितारः सुतसोमा अहर्विदः वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे उरूची सोमपीतये इन्द्रवायू इमे सुता उप परयोभिरा गतम इन्दवो वामुशन्ति हि वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू तावा यातमुप दरवत वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम मक्ष्वित्था धिया नरा मित्रं हुवे पूतदक्षं वरुणं च रिशादसम धियं घर्ताचीं साधन्ता रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा करतुं बर्हन्तमाशाथे कवी नो मित्रावरुणा तुविजाता उरुक्षया दक्षं दधाते अपसम
vāyavā yāhi darśateme somā araṃkṛtāḥ teṣāṃ pāhi śrudhī havam vāya ukthebhirjarante tvāmachā jaritāraḥ sutasomā aharvidaḥ vāyo tava prapṛñcatī dhenā jighāti dāśuṣe urūcī somapītaye indravāyū ime sutā upa prayobhirā ghatam indavo vāmuśanti hi vāyavindraśca cetathaḥ sutānāṃ vājinīvasū tāvā yātamupa dravat vāyavindraśca sunvata ā yātamupa niṣkṛtam makṣvitthā dhiyā narā mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam dhiyaṃ ghṛtācīṃ sādhantā ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā kratuṃ bṛhantamāśāthe kavī no mitrāvaruṇā tuvijātā urukṣayā dakṣaṃ dadhāte apasam

HYMN II
Vayu

1 BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:Drink of them, hearken to our call.2 Knowing the days, with Soma juice poured forth, the singers glorifyThee, Vayu, with their hymns of praise.3 Vayu, thy penetrating stream goes forth unto the worshipper,Far-spreading for the Soma draught.4 These, Indra-Vayu, have been shed; come for our offered dainties' sake:The drops are yearning for you both.5 Well do ye mark libations, ye Vayu and Indra, rich in spoilSo come ye swiftly hitherward.6 Vayu and Indra, come to what the Soma. presser hath prepared:Soon, Heroes, thus I make my prayer.7 Mitra, of holy strength, I call, and foe-destroying Varuna,Who make the oil-fed rite complete.8 Mitra and Varuna, through Law, lovers and cherishers of Law,Have ye obtained your might power9 Our Sages, Mitra-Varuna, wide dominion, strong by birth,Vouchsafe us strength that worketh well.

Hymn 3

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती पुरुभुजाचनस्यतम अश्विना पुरुदंससा नरा शवीरया धिया धिष्ण्या वनतं गिरः दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः आ यातंरुद्रवर्तनी इन्द्रा याहि चित्रभानो सुता इमे तवायवः अण्वीभिस्तना पूतासः इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः उप बरह्माणि वाघतः इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः सुते दधिष्वनश्चनः ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत दाश्वांसो दाशुषः सुतम विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः उस्रा इवस्वसराणि विश्वे देवासो अस्रिध एहिमायासो अद्रुहः मेधं जुषन्त वह्नयः पावका नः सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धियावसुः चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम यज्ञं दधे सरस्वती महो अर्णः सरस्वती पर चेतयति केतुना धियो विश्वा वि राजति
aśvinā yajvarīriṣo dravatpāṇī śubhas patī purubhujācanasyatam aśvinā purudaṃsasā narā śavīrayā dhiyā dhiṣṇyā vanataṃ ghiraḥ dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ ā yātaṃrudravartanī indrā yāhi citrabhāno sutā ime tvāyavaḥ aṇvībhistanā pūtāsaḥ indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ upa brahmāṇi vāghataḥ indrā yāhi tūtujāna upa brahmāṇi harivaḥ sute dadhiṣvanaścanaḥ omāsaścarṣaṇīdhṛto viśve devāsa ā ghata dāśvāṃso dāśuṣaḥ sutam viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ usrā ivasvasarāṇi viśve devāso asridha ehimāyāso adruhaḥ medhaṃ juṣanta vahnayaḥ pāvakā naḥ sarasvatī vājebhirvājinīvatī yajñaṃ vaṣṭu dhiyāvasuḥ codayitrī sūnṛtānāṃ cetantī sumatīnām yajñaṃ dadhe sarasvatī maho arṇaḥ sarasvatī pra cetayati ketunā dhiyo viśvā vi rājati

HYMN III
Asvins

1 YE Asvins, rich in treasure, Lords of splendour, having nimble hands,Accept the sacrificial food.2 Ye Asvins, rich in wondrous deeds, ye heroes worthy of our praise,Accept our songs with mighty thought.3 Nasatyas, wonder-workers, yours are these libations with clipt grass:Come ye whose paths are red with flame.4 O Indra marvellously bright, come, these libations long for thee,Thus by fine fingers purified.5 Urged by the holy singer, sped by song, come, Indra, to the prayers,Of the libation-pouring priest.6 Approach, O Indra, hasting thee, Lord of Bay Horses, to the prayers.In our libation take delight.7 Ye Visvedevas, who protect, reward, and cherish men, approachYour worshipper's drink-offering.8 Ye Visvedevas, swift at work, come hither quickly to the draught,As milch-kine hasten to their stalls.9 The Visvedevas, changing shape like serpents, fearless, void of guile,Bearers, accept the sacred draught10 Wealthy in spoil, enriched with hymns, may bright Sarsavati desire,With eager love, our sacrifice.11 Inciter of all pleasant songs, inspirer o all gracious thought,Sarasvati accept our rite12 Sarasvati, the mighty flood,--she with be light illuminates,She brightens every pious thought.

Hymn 4

सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे जुहूमसि दयवि-दयवि उप नः सवना गहि सोमस्य सोमपाः पिब गोदा इद रेवतोमदः अथा ते अन्तमानां विद्याम सुमतीनाम मा नो अति खय आगहि परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम यस्ते सखिभ्य आ वरम उत बरुवन्तु नो निदो निरन्यतश्चिदारत दधाना इन्द्र इद दुवः उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः सयामेदिन्द्रस्य शर्मणि एमाशुमाशवे भर यज्ञश्रियं नर्मादनम पतयन मन्दयत्सखम अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः परावो वाजेषु वाजिनम तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो धनानामिन्द्र सातये यो रायो.अवनिर्महान सुपारः सुन्वतः सखा तस्मा इन्द्राय गायत

surūpakṛtnumūtaye sudughāmiva ghoduhe juhūmasi dyavi-dyavi upa naḥ savanā ghahi somasya somapāḥ piba ghodā id revatomadaḥ athā te antamānāṃ vidyāma sumatīnām mā no ati khya āghahi parehi vighramastṛtamindraṃ pṛchā vipaścitam yaste sakhibhya ā varam uta bruvantu no nido niranyataścidārata dadhānā indra id duvaḥ uta naḥ subhaghānarirvoceyurdasma kṛṣṭayaḥ syāmedindrasya śarmaṇi emāśumāśave bhara yajñaśriyaṃ nṛmādanam patayan mandayatsakham asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ prāvo vājeṣu vājinam taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato dhanānāmindra sātaye yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā tasmā indrāya ghāyata

HYMN IV
Indra

1 As a good cow to him who milks, we call the doer of fair deeds,To our assistance day by day.2 Come thou to our libations, drink of Soma; Soma-drinker thou!The rich One's rapture giveth kine.3 So may we be acquainted with thine innermost benevolence:Neglect us not, come hitherward.4 Go to the wise unconquered One, ask thou of Indra, skilled in song,Him who is better than thy friends.5 Whether the men who mock us say, Depart unto another place,Ye who serve Indra and none else;6 Or whether, God of wondrous deeds, all our true people call us blest,Still may we dwell in Indra's care.7 Unto the swift One bring the swift, man-cheering, grace of sacrifice,That to the Friend gives wings and joy.8 Thou, Satakratu, drankest this and wast the Vrtras' slayer; thouHelpest the warrior in the fray.9 We strengthen, Satakratu, thee, yea, thee the powerful in fight,That, Indra, we may win us wealth.10 To him the mighty stream of wealth, prompt friend of him who pours the juice,yea, to this Indra sing your song.

Hymn 5

आ तवेता नि षीदतेन्द्रमभि पर गायत सखाय सतोमवाहसः पुरूतमं पुरूणामीशानं वार्याणाम इन्द्रं सोमे सचा सुते स घा नो योग आ भुवत स राये स पुरन्ध्याम गमद वाजेभिरा स नः यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः तस्मा इन्द्राय गायत सुतपाव्ने सुता इमे शुचयो यन्ति वीतये सोमासो दध्याशिरः तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः इन्द्र जयैष्ठ्याय सुक्रतो आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः शं ते सन्तु परचेतसे तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो तवां वर्धन्तु नो गिरः अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम यस्मिन विश्वानि पौंस्या मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः ईशानो यवया वधम

ā tvetā ni ṣīdatendramabhi pra ghāyata sakhāya stomavāhasaḥ purūtamaṃ purūṇāmīśānaṃ vāryāṇām indraṃ some sacā sute sa ghā no yogha ā bhuvat sa rāye sa purandhyām ghamad vājebhirā sa naḥ yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ tasmā indrāya ghāyata sutapāvne sutā ime śucayo yanti vītaye somāso dadhyāśiraḥ tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ indra jyaiṣṭhyāya sukrato ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ śaṃ te santu pracetase tvāṃ stomā avīvṛdhan tvāmukthā śatakrato tvāṃ vardhantu no ghiraḥ akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam yasmin viśvāni pauṃsyā mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ īśāno yavayā vadham

HYMN V
Indra

1 O COME ye hither, sit ye down: to Indra sing ye forth, your song,companions, bringing hymns of praise.2 To him the richest of the rich, the Lord of treasures excellent,Indra, with Soma juice outpoured.3 May he stand by us in our need and in abundance for our wealth:May he come nigh us with his strength.4 Whose pair of tawny horses yoked in battles foemen challenge not:To him, to Indra sing your song.5 Nigh to the Soma-drinker come, for his enjoyment, these pure drops,The Somas mingled with the curd.6 Thou, grown at once to perfect strength, wast born to drink the Soma juice,Strong Indra, for preëminence.7 O Indra, lover of the song, may these quick Somas enter thee:May they bring bliss to thee the Sage.8 Our chants of praise have strengthened thee, O Satakratu, and our laudsSo strengthen thee the songs we sing.9 Indra, whose succour never fails, accept these viands thousandfold,Wherein all manly powers abide.10 O Indra, thou who lovest song, let no man hurt our bodies, keepSlaughter far from us, for thou canst.

No hay comentarios: